साम्यं सम्यक्

नवाचारः

आत्मसेतु सेवा

१. समग्र आत्म प्रबंधन
२. प्रगतिः सूचना
३. आत्मबन्धुः
४. भाषा शुद्धिः
५. भाषा शिक्षणं

संस्कृत भाषा

१. लघु पाणिनियं
२. पाक्षिक शिविराणि
३. सङ्गणक शोध कार्यशाला

लोकसंस्कृतं = लोकेन् सम्यक् कृतं = सम्यक् लोकतंत्रं

परस्पर संयोगेन स्वजनित लोकेन् स्वयं विकसितं ज्ञानपरम्परा तन्त्रं

१. प्राचीन
२. आधुनिक

समदर्शनः - सर्वशक्तिमान् प्रेम्णः समत्वेन प्रवहति - हृदये स्थापनीयम्

लोकेष्णा वित्तेष्णा सुतेष्णा विरहितं समेकित परिकल्पना

१. सीमा रहितं
२. असाम्प्रदायिक
३. नायकपूजा विरहितं
४. आत्मश्लाघा विरहितं
५. परनिन्दा विरहितं
६. धनदानं विरहितं

स्वरूप: स्वयंस्फूर्त असंगठन

अव्यक्त हंसरूप उपदेशं श्रीमद्भागवते तथा च सनातन शास्त्रपरम्परा

व्यावहारिक कल्याणकारी आध्यात्मिक उदाहरणानि

१. मुक्ततंत्र आंदोलन FSF.org
२. गीताप्रेस gitapress.org
३. निर्णयसागर

जालपुटं

१. संस्कृतं प्रथमं
२. परस्पर सहयोगं करणीयम्
३. संस्कृत परामर्शः

सर्वे सुखिनः अवबोधयन्तु

ये देवनागरी लिपिः जानन्ति

उपयोगं उदाहरणानि निर्दिश्यन्ति - अत्र लभ्यते

ये देवनागरी लिपिः न जानन्ति

विभिन्न भाषासु देवनागरी लिपिः शिक्षणं सामग्री अस्ति - अत्र लभ्यते

संस्कृत जालपुटं आत्मशुद्धये

शाश्वतं शुद्धं आत्मस्वरूपं - अकामः सर्वकामः वा

सूत्राणि

१. उत्तमः मुक्तः - उत्तमपुरुषः तु अन्यः
२. मुक्तः लुप्तः - अदर्शनम् लोपः
३. वर्तमाने लट् - जाले लिञ्क्
४. समत्वं योग उच्यते - सम्यक्कृतं संस्कृतं उच्यते
५. सङ्गं त्यक्त्वा आत्मशुद्धये
६. परा पश्यन्ती मध्यमा वैखरी
७. रामायणे नामकरणं
८. सत्यं प्राकर्तिक वैज्ञानिकं - शुद्धं आत्मस्वरूपं अनुनादं - स्मृति मेधा धृतिः क्षमा - कीर्तिः श्रीः वाक्
९. शुद्ध मनः
१०. समदर्शनः

परा - अध्यात्म विद्या विद्यानां -

१. श्रीमद्भागवतम् - केवलेन हि भावेन - न अस्ति गतिः अन्यथा

श्रीमद्भगवद्गीता - गीता मे हृदयं पार्थ

१. शाङ्करभाष्यम्
२. ज्ञानेश्वरी
३. गीता प्रवचन, १०८ सूत्राणि
४. गीता माधुर्यं
५. गीता चिन्तनं
६. श्रीपाद दामोदर सातवलेकर

उपनिषद्

१. शाङ्करभाष्यम्
२. श्रीपाद दामोदर सातवलेकर

भक्ति सूत्राणि

१. नारद
२. शाण्डिल्य
३. गर्ग

योग सूत्राणि

१. पातञ्जल

अपरा

गणित

१. षोडशः सूत्राणि

सङ्गणकः

२. चत्वारः सूत्राणि

नीति:

१. विदुर
२. चाणक्य

पाक

आयुर्वेदः

अष्टांगहृदय

कला

१. ललित - गायनं वादनं नृत्यं
२. चित्रकला

षड् दर्शनानि

१. साङ्ख्य
२. योगः
३. न्यायः
४. वैशेषिक
५. पूर्व मीमांसा
६. उत्तर मीमांसा

वेदः

१. ऋग्वेदः
२. सामवेदः
३. यजुर्वेदः
४. अथर्ववेदः

सुभाषितानि

संस्था सूत्र वाक्यानि

कथानि

काव्यानि

अवधेयमास्पदं - "केवलेन हि भावेन"

इदानीं आरम्भ काले अयं जालपुटं अस्माकं संस्कृतं प्रति भावान् दर्शयति। जन सहयोगेन शनैः शनैः सम्यक् विशाल कल्याणकारी संस्कृत ज्ञानपरम्परायाः अङ्गं भूत्वा जगत् सुसंस्कृतं करणाय उत्प्रेरक भविष्यति इति आशास्महे।

संस्कृतहृदयं अस्ति केवलं वयं सर्वे संस्कृत भाषा सम्यक् न जानीमः। अतः अस्मिन् जालपुटे बहवः अशुद्ध पदानि प्रयोगाः च शक्यन्ति। भवत्याः भवतः च शुद्धिकरणाय सहयोगं प्रार्थये।

सर्वभूतहिते वयं ऋग्वेदः श्रीमद्भागवतम् श्रीमद्भगवद्गीता श्रीमद्रामायणं अष्टाध्यायी उपनिषत् भक्ति योगसूत्र आदि ग्रन्थेषु ज्ञानं यत्किञ्चित् अल्पं जानीमः तं आधुनिक सूचना प्रौद्योगिकी तथा मुक्तः वैश्विक समुदाय नवाचार मिलित्वा यथा क्षमः रताः।

परिचय

विचरेत् जडवत मुनिः

ब्रह्मणस्य परिचयः नास्ति

आदर्श स्वयं सेवकाः द्विविधं अव्यक्तः व्यक्तः च

सृष्टिः सृष्टां दर्शयति। सृष्टाः सृष्टिः भूत्वा प्रकटयति।

स्वदानम्

लोकेष्णा वित्तेष्णा सुतेष्णा विहाय

१. स्वातंत्र्येन् न तु दानेन।
२. वयं दानं न स्वीकुर्वमः।

आजीवन संस्कृतयात्रा - पाक्षिक शिविराणि

शुद्धिः शिविर दिनचर्या

स्वास्थ्यं - काया शुद्धिः

१. योगाभ्यास
२. आयुर्वेदः - हित्भुक् मित्भुक् ऋत्भुक्
३. सौर दिनचर्या
४. आहारः - त्रिविधं

भाषा शुद्धिः - मनः बुद्धिः शुद्धिः

१. व्याकरणम् - भित्ति निर्माणं
२. कार्यशाला - व्यक्तिगत शैली/कोष विकासः

सत्सङ्ग - मनः बुद्धिः शुद्धिः

१. श्रीमद्भगवद्गीता
२. श्रीमद्भागवतम्
३. श्रीमद्रामायणम्
४. भक्तिसूत्र
५. योगसूत्र
६. उपनिषद्

सत्र

१. प्रश्नः - सामान्यतः, व्यक्तिगत
२. प्रस्तुतिः

कला

१. गायनं वादनं नृत्यं
२. चित्रकला
३. कविता पाठ
४. कथा वाचं - स्वजनित, चन्दमामा, सम्भाषण सन्देशः आदि

सर्वे मिलित्वा

१. भित्तिपत्र निर्मितानि प्रदर्शिनी
२. गायनं

संस्कृत दर्शनं

१. संस्कृत फलकं, तंत्रांशः
२. सहयोगं
३. परिचर्चा

संस्कृत दर्शनं

सूत्राणि

सर्वं सम्यक् कृतं
संस्कृते संस्कृतिः

उपनिषद्

सर्वं संस्कृतं सर्वस्य संस्कृतं।
तत्त्वं संस्कृतं प्रमाणं संस्कृतं।।
ज्ञानं संस्कृतं विज्ञानं संस्कृतं।
वाणी संस्कृतं भाषा संस्कृतं।।
भावः संस्कृतं जीवनं संस्कृतं।
अणुः संस्कृतं समग्रं संस्कृतं।।
शुद्धं संस्कृतं अनन्तं संस्कृतं।
मैत्री संस्कृतं आनन्दं संस्कृतं।।
व्यष्टिः संस्कृतं समष्टिः संस्कृतं।
"वयं संस्कृतं सर्वे संस्कृतं"

संस्कृतदर्शन सम्यक् दर्शन एव

सम्यक् कृतं संस्कृतः उच्यते। "संस्कृतदर्शन संस्कृतं संस्कृते स्थापयति।"

संस्कृतदर्शनः सृष्टिं सम्यक् जानाति पश्यति च अतः सम्यक् दर्शन अपि उच्यते। सम्यक् सृष्टिः सम्यक् कृतं सृष्टिः अतः संस्कृत सृष्टिः उच्यते। यः अस्ति सः केनापि कृतं अतः यः सम्यक् अस्ति सः सम्यक् कृतं अथवा संस्कृतं उच्यते।

तत्त्वतः सृष्टिः एकः सम्यक् समग्रं। व्यवहारे सृष्टयः अनेकानि सन्ति समग्र समष्टिः व्यष्टिः च। तत्त्व व्यवहार भासितं भेदः एव माया। दुरत्यया माया एव दुःखः।

अभेदः योग उच्यते।

वयं सर्वे आत्मनः सम्यक् जानीमः पश्यामः च‌। अतः वयं सर्वे संस्कृत एव। स्वानुभूतिः स्वयंप्रमाणः। सर्वे समानाः सम्यक् अथवा संस्कृत सन्ति।

सम्यक् अथवा संस्कृतदर्शन अस्मिन् भेदः छित्त्वा संस्कृतं आत्मनः संस्कृते स्थापयति। संस्कृतदर्शन संस्कृतं संस्कृते स्थापयति।

आत्मशुद्धये सर्वत्र शुद्धिः पश्यति। सर्वत्र शुद्धिः दर्शनेन आत्मशुद्धि जायते। शुद्धिः सम्यक् उच्यते। परं शुद्धं भूत्वा केवलं आत्मानं पश्यति। कारणं आत्मनि शुद्ध स्वरूपं बोधयति।

कथं संस्कृतदर्शन संस्कृतं संस्कृते स्थापयति? ऐन्द्रिक कायिक मानसिक बौद्धिक स्तरेषु सम्यक् अथवा संस्कृत नवाचार माध्यमेन। "संस्कृत मैत्रीभाव" स्फुरितं परस्परं बोधयन्तः वैश्विक जनाः स्थूलः लोके जाले च स्वयं एकाः मिलित्वा च संलग्नाः।

"संस्कृत लिङ्" उत्पत्तिः यथा आशीर्लिङि तथा अधुना विश्वकल्याण हेतुः संस्कृतस्य आशीषः संस्कृतलिङ् विशाल संस्कृत ज्ञानपरम्परा द्वारा प्रदत्तं शून्यः एकः आधारित सङ्गणक प्रौद्योगिकी जालरूपेण संस्थिता।

साम्यं सम्यक् - अनुनादं आनन्दः

यत् यत् सम्यक् अस्ति तत् सर्वं सम्यक् कृतं। सम्यक् कृतं संस्कृतं उच्यते। ये सकलं जगत् सम्यक् पश्यन्ति ते सम्पूर्ण जगतं एव न तु जगति संस्कृतं पश्यन्ति जानन्ति च। ये पश्यन्ति ते जानन्ति ये जानन्ति ते पश्यन्ति। यथा दृष्टिः तथा सृष्टिः। सम्यक् दृष्टिः सम्यक् पश्यति। सम्यक् दृष्टिः जगतं सम्यक् पश्यति। सृष्टिः हि सम्यक् कृतं। कथं? सृष्टिः सम्यकं परिभाषति। कथं परिभाषति? उदाहरणे।

प्रत्यक्षं किं प्रमाणम्? सर्वत्र सर्वदा समग्र सृष्टिः सम्यकं दर्शयति कथयति च सम्यक् अस्मि। सम्यक् दृष्टिः सम्यक् पश्यति। सर्वत्र सर्वदा सम्यक् जानाति सम्यक् एव पश्यति। स्वयं सम्यक् भूत्वा सम्यक् एव पश्यति।

अनुनादं आनन्दः उच्यते। सम्यक् दृष्ट्वा आनन्दम् अनुभवति।
कः सम्यक्? वास्तविके आनन्दः स्वयं व्यवहारे यः आनन्दं अनुभवति। कः न आनन्दं प्रति गच्छति?

संस्कृत भाषा

प्रमाणम्

१. प्रत्यक्षं - स्मृति मेधा धृतिः क्षमा
२. वाङ्ममयम्

व्याकरणम्

१. सम्यक् कृतं
२. सम्पूर्णं
३. गणितीय

वैज्ञानिक

१. भौतिकशास्त्रम्
२. जीव विज्ञान

विवेक

अनिश्चित प्रपञ्चे वृथा निश्चितता अन्वेषण।
निश्चित विमोक्षणं प्राक् अनिश्चितं त्यजेत्।।


१. अनिश्चित प्रपञ्चे वृथा निश्चितता अन्वेषण।
२. निश्चित शरीरविमोक्षणं प्राक् अनिश्चित प्रपञ्चं त्यजेत्।


Uncertain existence futile certainty pursuit.

Certain liberation prior uncertain leave.

लेखः

अध्ययनं च विकासाय कृते

सातवलेकर पद्धतिः संस्कृत माध्यमेन करणीयम्।
पाणिनीय गणितं प्रतिपादनं।
मुक्त ज्ञानकोश विकिपीडिया रूपं।
ज्ञान चित्राणि।

असंस्कृत रूपाणि मृतं किण्वित् रूपाणि एव

ते न स्वतन्त्र भाषा विकृतिः रूपाः एव।

गणित आधारित भाषा परिभाषा शुद्धि आग्रहस्य कारणं रक्षणस्प च।

आत्मा एव आत्म विषयस्य अभिव्यक्तिः कर्तुं शक्नोति। यथा हंसरूप उपदेशं श्रीमद्भागवते दत्तं। आत्मा एव आत्म परिभाषा विवेचनं सोपानम् च। संस्कृतम् संस्कृत माध्यमेन केवलं अर्हति। शुद्ध रूपं अशुद्धं न अपेक्ष्यते। सम्यक् असम्यकं न अपेक्ष्यते।

भाषा दर्शन सहितं परिभाषते।

कार्याणि

गीता भक्ति योग सूत्राणि चापि
१. अष्टाध्यायी क्रीडाणि
२. अर्थाधारित धातवः
३. अन्वेषण फलकः
४. अष्टाध्यायी ललितम् - गायनं वादनं नृत्यं

वाक् सहयोगः महायज्ञाः

जाले उपलब्ध ग्रन्थः शुद्धि
१. अंशः
२. गीता प्रवचन
३. श्रीमद्भागवतम् पदच्छेदः

बालमञ्जरी ज्ञान चित्राणि

१. लघु पाणिनीयं
२. श्रीपाद दामोदर सातवलेकर
३. अमरकोशः

अनूभूत नवाचारः

पदानुवादः

१. विभिन्न शुद्धयः

सहज वाक् शुद्धिः - श्रवणं वाचं पठनं लेखनं

प्रौद्योगिकी

पुरतः

१. तन्त्रांशः
२. जालपुटः

पृष्ठे

१. सम्यक् सूचिः = संसूचि = picolisp.com
२. github.com, gitlab.com, f-droid.org, GNU/Linux